Invocation to Patanjali

 

yogena cittasya padena vācāṁ

(yo-gay-nuh chih-tah-syuh pah-day-nuh vah-chahm)

malaṁ śarīrasya ca vaidyakena

(mah-lahm shah-ree-rah-syuh chuh vy-dyuh-kay-nuh)

yopākarottaṁ pravaraṁ munīnāṁ

(yo-pah kar-oh-tahm prah-vah-rahm moo-nee-nahm)

patañjaliṁ prāñjalirānatośmi

(pah-than-jah-lim prahn-jah-leer ah-nah-to-smee)

ābāhu puruṣākāraṁ

(ah-bah-hoo poo-roo-shah-kar-ahm)

śaṅkha cakrāsi dhāriṇam

(shahn-kah chah-krah-see dar-ee-nahm)

sahasra śirsaṁ śvetaṁ

(sah-hah-srah sheer-ah-sahm shvay-tahm)

praṇamāmi patañjalim

(prah-nuh-mah-mee pah-than-jah-lim)

Hare Om

Let us bow to the noblest of sages, Patanjali

who gave us yoga for serenity and sanctity of mind, 

grammar for clarity and purity of speech, 

and medicine for perfection of health.

Let us pay respect to Patanjali, 

and incarnation of Adisesa, 

whose upper body has a human form,

whose arms hold a conch and a disc,

and who is crowned by a thousand headed cobra.